तुङ्गनाथे वर्तमानं कृष्णवर्णीयं शिवलिङ्गम्।
Ex. तुङ्गनाथमहादेवस्य माहात्म्यम् अद्वितीयम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benতুঙ্গনাথ মহাদেব
gujતુંગનાથ મહાદેવ
hinतुंगनाथ महादेव
kasتُنٛگناتھ
kokतुंगनाथ महादेव
marतुंगनाथ महादेव
oriତୁଂଗନାଥ ମହାଦେବ
panਤੁੰਗਨਾਥ ਮਹਾਦੇਵ
urdتُنگ ناتھ