Dictionaries | References

मार्गदर्शकः

   
Script: Devanagari

मार्गदर्शकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः मार्गं दर्शयति।   Ex. अस्माकम् अध्यापकः एकः ऋजुः मार्गदर्शकः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  संशोधनार्थे यः मार्गदर्शनम् करोति   Ex. मार्गदर्शकस्य साहाय्येन माला संशोधनम् करोति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  परीक्षार्थे कृतम् तद् पुस्तकं यस्मिन् पाठ्यपुस्तके वर्तमानानां प्रश्नानां उत्तराणि सन्ति।   Ex. अधुना बालकाः केवलं मार्गदर्शकस्य साहाय्येन परीक्षां लिखति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  यः मार्गं दर्शयति।   Ex. वयम् एकं कुशलं मार्गदर्शकम् अनुसरन्तः अग्रे अगच्छाम।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः मार्गं प्रदर्शयति।   Ex. अधुना मार्गदर्शकाणां अल्पसंख्यत्वात् युवकाः मार्गात् अन्यत्र गच्छन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP