यद् मियते।
Ex. एते व्रीहयः मापिताः सन्ति।
ONTOLOGY:
मात्रासूचक (Quantitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinमापित
mniꯑꯋꯣꯟꯕ
urdناپاہوا , تولاہوا , وزن شدہ
मापनं कृतम् ।
Ex. आपणिकः मापितं वस्तु गृहं प्रेषितवान् / सः सर्वदा मापितां वार्तां करोति ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)