Dictionaries | References

मल्लिकाछद्

   
Script: Devanagari

मल्लिकाछद्

A Sanskrit English Dictionary | Sanskrit  English |   | 
मल्लिका—छद्  n. n. a lamp-shade, [L.]

मल्लिकाछद्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दीपकेविद्यमानात्गोलदीपस्यप्रकाशात्रक्षितुम्उपयुज्यमानंप्रकाशनेत्रयोःमध्येसंस्थाप्यमानंकिञ्चनपटलम् ।   Ex. विपण्यांनानाविधानिसुन्दराणिमल्लिकाछदःप्राप्यन्ते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP