Dictionaries | References

मनोदशा

   
Script: Devanagari

मनोदशा

हिन्दी (hindi) WN | Hindi  Hindi |   | 

मनोदशा

नेपाली (Nepali) WN | Nepali  Nepali |   | 

मनोदशा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनसः स्थितिः।   Ex. तस्य मनोदशा अधुना समीचिना नास्ति।
HYPONYMY:
भ्रान्तिनाशः वृत्तिः व्रणः मतिभ्रमः उल्लासः अहमहमिका सहृदयता अवसरवादिता विलासिता अप्रवृत्तिः अप्रतिपत्तिः अपारम् विस्मृतिः तरङ्गः पावित्र्यम् परकीयता अन्यत्वभावना अश्रद्धा अविवेकः विमुखता कार्पण्यम् स्मरणम् वियोगः सम्मोहनम् सहिष्णुता सत्कृतिः सख्यम् सावधानता अस्पृश्यता स्वैरता विरोधोक्तिः भीरुता मत्तता दूरदृष्टिः अनवधानता कल्पकत्वम् करुणा संशयः लज्जाशीलता विरहः विरह वेदना आतति चञ्चलता उत्साहहीनता उद्विग्नता आवेगः स्वप्नदर्शनम् धैर्यम् अप्रसन्नता आनन्दः क्रोधः निर्भयता श्रद्धा ध्यानहीनता दर्पहीनता उत्कण्ठा धैर्यहीनता अज्ञानम् अनैतिकता सम्भ्रमः एकाग्रता कापट्यम् दुःखम् शान्तिः नीतिः प्रसन्नता शोकपूर्णता विद्वत्ता अविद्या अभिमानता जडता जीवन्मुक्तिः मानसरुज् अर्धचेतना निर्जीवसमाधिः अरुचिः
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP