Dictionaries | References

मडगास्करदेशः

   
Script: Devanagari

मडगास्करदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दक्षिणाफ्रिकाखण्डे स्थितः एकः द्वीपयुक्तः देशविशेषः।   Ex. मडगास्करदेशः फ्रान्सदेशात् 1960 तमे वर्ष स्वातन्त्र्यं प्राप्तवान्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP