Dictionaries | References

भूगोलविद्या

   
Script: Devanagari

भूगोलविद्या

हिन्दी (hindi) WN | Hindi  Hindi |   | 

भूगोलविद्या

Aryabhushan School Dictionary | Marathi  English |   | 
  f  geography.

भूगोलविद्या

नेपाली (Nepali) WN | Nepali  Nepali |   | 

भूगोलविद्या

A Sanskrit English Dictionary | Sanskrit  English |   | 
भू—गोल—विद्या  f. f. knowledge of the terrestrial globe, geography, [MW.]

भूगोलविद्या

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् शास्त्रं यस्मिन् भूपृष्ठस्य स्वरूपस्य तथा च तस्य प्राकृतिकविभागस्य विवरणम् अस्ति।   Ex. तेन भूगोलविद्यायां सम्यक् गुणाः प्राप्ताः।
ONTOLOGY:
भूगोल (geography)विषय ज्ञान (Logos)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP