Dictionaries | References

भाण्डवाहः

   
Script: Devanagari

भाण्डवाहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः गृहे गृहे गत्वा वस्तूनि विक्रीणाति।   Ex. भाण्डवाहस्य ध्वनिं श्रुत्वा बालकाः गृहात् बहिः आगच्छन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP