चतसृषु दिक्षु परिवृत्तं समस्थलम् ।
Ex. गौः प्राङ्गणे चरति ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
भित्तिकादिभिः सीमितं स्थानम्।
Ex. बालकाः प्राङ्गणे क्रीडन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯃꯥꯏꯀꯩ꯭ꯃꯔꯤꯃꯛ꯭ꯈꯥꯖꯤꯟꯕ꯭ꯃꯐꯝ
urdاحاطہ , باڑا
लानपुष्पखञ्जिकादिन् क्रीडितुं मैदानः ।
Ex. लानस्य प्राङ्गणं माध्याने रिक्तं भवति ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)