Dictionaries | References

प्राङ्गणम्

   { prāṅgaṇam }
Script: Devanagari

प्राङ्गणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
प्राङ्गणम् [prāṅgaṇam] नम् [nam]   (नम्) 1 A court, courtyard.
   A floor (as of the house).
   A kind of drum.

प्राङ्गणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चतसृषु दिक्षु परिवृत्तं समस्थलम् ।   Ex. गौः प्राङ्गणे चरति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  भित्तिकादिभिः सीमितं स्थानम्।   Ex. बालकाः प्राङ्गणे क्रीडन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯃꯥꯏꯀꯩ꯭ꯃꯔꯤꯃꯛ꯭ꯈꯥꯖꯤꯟꯕ꯭ꯃꯐꯝ
urdاحاطہ , باڑا
 noun  लानपुष्पखञ्जिकादिन् क्रीडितुं मैदानः ।   Ex. लानस्य प्राङ्गणं माध्याने रिक्तं भवति
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : प्रकोष्ठः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP