क्लिष्टानां कार्बनिकयौगिकानां वर्गाणाम् एकः यस्मिन् कार्बन इति, हाइड्रोजन इति, आक्सीजन इति, नाइट्रोजन इति तथा च सल्फर इति सर्वे पदार्थाः सन्ति।
Ex. प्रथिनं प्राकृतिकरूपेण वनस्पतिषु तथा च जन्तुषु प्राप्यते।
HYPONYMY:
प्रतिद्रव्यम् किण्वकः
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপ্রʼটিন
bdप्रटिन
benপ্রোটিন
gujપ્રોટીન
hinप्रोटीन
kanಪ್ರೋಟೀನ್
kasپرٛوٹیٖن
kokप्रथीन
malകൊഴുപ്പ്
marप्रथिन
mniꯄꯔ꯭ꯣꯇꯤꯟ
oriପ୍ରୋଟିନ
panਪ੍ਰੋਟੀਨ
tamபுரோட்டீன்
telప్రొటీనులు
urdپروٹین