Dictionaries | References

प्रतिरोधः

   
Script: Devanagari

प्रतिरोधः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दुःखं विरोधम् असन्तोषं वा प्रदर्शयितुं कार्यालयादीनां कर्मकरैः जनैः वा आपणकादीनां पिधानस्य क्रिया।   Ex. प्रतिरोधात् परिवहनं न बाधितम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : निरोधः, रोधः, विरोधः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP