Dictionaries | References

प्रतिभूतिः

   
Script: Devanagari

प्रतिभूतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अनुयोगाधीनेन कस्यापि कृते प्रातिभाव्यत्वेन प्रदत्तम् धनम्।   Ex. एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP