Dictionaries | References

प्रचारकः

   
Script: Devanagari

प्रचारकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सम्मील्य कस्यचन सिद्धान्तस्य मतस्य वा प्रसारं यः करोति।   Ex. निर्वाचनाते पूर्वं प्रचारकाः ग्रामे ग्रामे गच्छन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasپرٛوپگنٛڈِسٹ , مُبلِغ
mniꯄꯥꯎꯈꯣꯜ꯭ꯂꯣꯏ
urdتبلیغ , تشہیر
 noun  कस्यापि कार्यस्य वस्त्वादीनां वा यः प्रचारं करोति।   Ex. कैश्चित् असामाजिकैः तत्वैः विशिष्टेन दलेन सम्बद्धेषु प्रचारकेषु आक्रमणं कृतम्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP