सम्मील्य कस्यचन सिद्धान्तस्य मतस्य वा प्रसारं यः करोति।
Ex. निर्वाचनाते पूर्वं प्रचारकाः ग्रामे ग्रामे गच्छन्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasپرٛوپگنٛڈِسٹ , مُبلِغ
mniꯄꯥꯎꯈꯣꯜ꯭ꯂꯣꯏ
urdتبلیغ , تشہیر
कस्यापि कार्यस्य वस्त्वादीनां वा यः प्रचारं करोति।
Ex. कैश्चित् असामाजिकैः तत्वैः विशिष्टेन दलेन सम्बद्धेषु प्रचारकेषु आक्रमणं कृतम्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯟꯗꯣꯛꯂꯤꯕ꯭ꯃꯤ
urdمبلغ , رہنما , تبلیغ کرنے والا , تشہیر کرنے والا