भारतीयः राजा।
Ex. पुरुः सिकन्दरस्य अधीनतां व्यमन्यत।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
gujપુરુ
hinपुरु
kasپورس
kokपोरस
marपुरु
panਪੋਰਸ
urdپورس , پورو
नृपनामविशेषः, ययातेः शर्मिष्ठायां जातः पुत्रः।
Ex. पुरुः पितुः ययातेः इच्छां पूरयितुं तस्मै स्वं यौवनं अर्पितवान्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmপুৰু
benপুরু
gujપુરુ
hinपुरु
kanಪುರು
kokपुरु
malപുരു
marपुरू
mniꯄꯨꯔꯨ
oriପୁରୁ
panਪੁਰੂ
tamபுரு
telపురు
urdپرو , پورو