Dictionaries | References

आत्मसमर्पणम्

   
Script: Devanagari

आत्मसमर्पणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।   Ex. राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasۂتھیار ترٛاوٕنۍ
mniꯃꯥꯏꯊꯤꯕ꯭ꯌꯥꯖꯕ
urdحوالگی , سپردگی , ہتھیار ڈالنا
 noun  युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।   Ex. राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  आत्मानम् अन्यस्य अधीने स्थापनम्।   Ex. आतङ्कवादीभिः आरक्षकं पुरतः आत्मसमर्पणं कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  भक्तिप्रकारः सर्वस्वम् आराध्यम् ईश्वरं समर्प्य कृता भक्तिः।   Ex. केचन भक्तजनाः आत्मसमर्पणेन ईश्वरं भजन्ते।
HOLO MEMBER COLLECTION:
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP