Dictionaries | References

पुनरुत्थानम्

   
Script: Devanagari

पुनरुत्थानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पतनाद् अनन्तरम् उत्थानस्य क्रिया।   Ex. समाजस्य पुनरुत्थानस्य कृते नैतिकशिक्षायाः आवश्यकता अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP