Dictionaries | References

पादप्रहारः

   
Script: Devanagari

पादप्रहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पादस्य अग्रभागेन मनुष्ये वस्तुनि वा कृतः प्रहारः।   Ex. यानचीटिकापरीक्षकः रेलयानस्य भूमौ निद्रितं पुरुषं पादप्रहारेण प्रत्यबोधयत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पादेन कृतः आघातः।   Ex. आरक्षकस्य पादप्रहारेण चोरः पीडितः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पादाभ्यां प्रहरणस्य क्रिया ।   Ex. क्रीडकस्य कन्दुके जाते पादप्रहारेण लक्ष्यं साधितम् ।
HYPERNYMY:
Wordnet:
kasکِک , لَتھ کڑِن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP