Dictionaries | References

पाण्डुः

   
Script: Devanagari

पाण्डुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राचीनकालीनः राजा।   Ex. पाण्डोः पुत्राः पाण्डवः इति ख्यातः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।   Ex. पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
   see : श्वेतगजः, हरिणः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP