Dictionaries | References

पदातिकः

   
Script: Devanagari

पदातिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्यालये पत्राणां वाहकः तथा च यः अधिकारिजनानाम् आदेशानां पूर्तिं करोति।   Ex. मम कार्यालये पदातिकः अतीव महत्वपूर्णं कार्यं करोति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP