Dictionaries | References

नूपुरम्

   
Script: Devanagari

नूपुरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पादालङ्कारः यः शब्दायते।   Ex. वध्वाः आगमनस्य सूचना तस्याः नूपुराणि ददाति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अलङ्कारविशेषः, पादभूषणम्।   Ex. गुणवानपि मौखर्यात् पादे लुठति नूपुरः हारस्तु मूकभावेन कण्ठवल्लभतां गतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पादयोः धार्यमाणं किञ्चन आभूषणम् ।   Ex. लोधीजातेः स्त्रियः सामान्यतः नूपुरं धरन्ति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP