Dictionaries | References

निर्वासितः

   
Script: Devanagari

निर्वासितः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वस्य निवासस्थानात् बहिष्कृतः यः अन्यस्मिन् स्थाने आश्रयम् इच्छति।   Ex. भारतदेशे नैके विदेशिनः निर्वासिताः निवसन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP