सा प्रतियोगिता यस्यां जनाः धावन्ति।
Ex. रमेशेन धावनस्य प्रतियोगितायां प्रथमं स्थानं प्राप्तम्।
ONTOLOGY:
आयोजित घटना (Planned Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯂꯝꯖꯦꯟ
urdدوڑمقابلہ , دوڑ , رِیس , مسابقت , دوڑمسابقہ
शीघ्रगत्या चलनस्य क्रिया।
Ex. धावनात् अनन्तरं विश्रान्तिः आवश्यकी अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)