Dictionaries | References

दूरदृष्टिः

   
Script: Devanagari

दूरदृष्टिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भविष्यकाले जायमानानां घटनानां परिणामानां वा अद्यैव चिन्तनस्य गुणः।   Ex. मनुष्यः दूरदृष्टेः कारणात् नैकाभ्यः विपत्तिभ्यः स्वरक्षणं कर्तुं शक्नोति।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP