Dictionaries | References

दिलीपः

   
Script: Devanagari

दिलीपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चन्द्रवंशीयः राजा यः कुरूणां वंशजः आसीत्।   Ex. दिलीपस्य वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  इक्ष्वाकुवंशे जातः राजा यः रामस्य पूर्वजः तथा च अंशुमानस्य पुत्रः आसीत्।   Ex. भगीरथः दिलीपस्य पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP