Dictionaries | References

दण्ड्

   { daṇḍ }
Script: Devanagari

दण्ड्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
दण्ड् [daṇḍ]   1 U. (दण्डयति-ते, दण्डित) To punish, fine, chastise; (this is one of the 16 roots that govern two accusatives); तान् सहस्रं च दण्डयेत् [Ms.9.234;] 8.123; [Y.2.269;] स्थित्यै दण्डयतो दण्ड्यान् [R.1.25.]

दण्ड्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  अपराधिनं अपराधार्थे शारीरम् अथवा आर्थिकं दण्डं प्रदानानुकूलव्यापारः।   Ex. वधस्य अपराधात् न्यायाधीशः श्यामम् आजीवनं कारावासं भवतु इति अदण्डयत्।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP