Dictionaries | References

तुवरी

   
Script: Devanagari

तुवरी

हिन्दी (hindi) WN | Hindi  Hindi |   | 

तुवरी

A dictionary, Marathi and English | Marathi  English |   | 
   tuvarī f S A pulse, Cytisus cajan.

तुवरी

  स्त्री. तुरीची डाळ . तूर पहा . [ सं . ]

तुवरी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धान्य विशेषः, कषायो यावानलः आयुर्वेदे अस्य वातशमनत्व विरेचकादित्वादयः गुणाः प्रोक्ताः।   Ex. अद्य अहं ओदनेन सह तुवरीं पचामि।
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasکرٛۄتھہٕ دالہِ کُل , کرٛۄتھہٕ کُل
mniꯃꯥꯏꯔꯣꯡꯕꯤ꯭ꯄꯥꯝꯕꯤ
urdارہر , تور , توہڑ
 noun  सस्य विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते।   Ex. अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : स्फटी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP