Dictionaries | References

तन्तुः

   
Script: Devanagari

तन्तुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किञ्चन दीर्घं रेखासदृशं वस्तु।   Ex. रेषा इति तन्तोः प्रकारः अस्ति।
HYPONYMY:
तन्तुः सूत्रम्
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्मिन्नपि वस्तुनि प्राप्तः केशसदृशः भागः।   Ex. लोहितालुषु तन्तवः सन्ति।
HYPONYMY:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  धातुं वितत्य प्राप्तः तन्तुसदृशः पदार्थः।   Ex. एषः दूरध्वनेः तन्तुः अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः पुरुषः ।   Ex. तन्तुः गर्गादिगणे परिगणितः
 noun  सामविशेषः ।   Ex. तन्तोः उल्लेखः आर्षेय ब्राह्मणे वर्तते
   see : वंशजः, सूत्रम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP