चन्द्रस्य प्रकाशः।
Ex. यदा अहं गृहात् निर्गतः तदा निरभ्रे आकाशे कौमुदी आसीत्।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
चन्द्रिका कौमुदी चान्द्री कामवल्लभा चान्द्रातपः चन्द्रकान्ता शीता अमृततरङ्गिणी मालती
Wordnet:
asmজোনাক
benজ্যোত্স্না
gujચાંદની
hinचाँदनी
kanಬೆಳ್ದಂಗಳು
kasزُنہٕ گاش
kokचान्नें
malചന്ദ്രകിരണം
marचांदणे
mniꯊꯥꯕꯜ
nepजुनको प्रकाश
oriଜହ୍ନ ଆଲୁଅ
panਚਾਨਣ
tamநிலவொளி
telవెన్నెల
urdچاندنی , ماہتاب