Dictionaries | References

जम्बूवृक्षः

   
Script: Devanagari

जम्बूवृक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः यस्य फलानि कृष्णवर्णीयानि तथा च यः चिरहरितः अस्ति।   Ex. तस्य उद्याने पञ्च जम्बूवृक्षाः सन्ति।
MERO COMPONENT OBJECT:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP