कस्याः अपि देवतायाः मन्त्रस्य नाम्नः वारंवारं कृतम् उच्चारणम्।
Ex. सः प्रतिदिनं प्रातः जपं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmজপ
benজপ
gujજાપ
hinजप
kanಜಪ
kokजप
malജപം
marजप
mniꯂꯥꯏꯁꯣꯟꯕ
oriଜପ
panਜਪ
tamநாமாவளி
telనామస్మరణ
urdورد , وظیفہ