सः वेदपाठः यस्मिन् आहुतिः न दीयते ।
Ex. ब्रह्मयज्ञस्य सर्वाः अधिकारीः सन्ति ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
यद् हुतं न ।
Ex. मनुस्मृत्यनुसारेण जपः एकः आहुतः यज्ञः अस्ति ।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)