तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
Ex. छादनात् वस्तूनां रक्षणं भवति।
HYPONYMY:
कवचम् शिरस्त्राणम् मुखम् मृतकम्बलः छत्रम् तृणछदिः अङ्गुलीत्राणम् वस्त्राच्छादनम् कृमिकोषः
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
आच्छादनम् प्रच्छादनम् पिधानम् अपिधानम् पटलम् प्रावरणम् आवरणम् वरणम् छदनम् पुटः अपवारणम् वेष्टनम्
Wordnet:
asmআচ্ছাদন
bdखोबग्रा मुवा
benআচ্ছাদন
gujઆવરણ
hinआच्छाद
kanಕವಚ
malമൂടുന്നവസ്തു
marआच्छादन
mniꯃꯈꯨꯝ
nepआच्छाद
oriଘୋଡ଼ଣୀ
tamமூடி
telకప్పు
urdڈھکن , غلاف , نقاب