अचेतने वस्तुनि चेतनत्वस्य मनुष्यगुणस्य वा आरोपः।
Ex. सन्ध्यासुन्दरी अवतरति अस्मिन् वाक्ये सन्ध्यायां चेतनधर्मारोपणम् कृतम्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
चेतनधर्मारोपणम् चेतनगुणारोपः चेतनगुणारोपणम् मनुष्यगुणारोपः मनुष्यगुणारोपणम् पुरुषभावरोपः चेतनत्वारोपः चेतनत्वारोपणम् चेतनधर्मोत्प्रेक्षा
Wordnet:
asmমানৱীকৰণ
benমানবীকরণ
gujસજીવારોપણ
hinमानवीकरण
kanಮೂರ್ತೀಕರಣ
kasتَمثیٖل , تشبِہَت
kokमानवीकरण
malമൂര്ത്തീകരിക്കുക
marमानवीकरण
mniꯊꯋꯥꯏꯄꯥꯟꯕ꯭ꯑꯃꯒꯨꯝꯅ꯭ꯎꯠꯄ
nepमानवीकरण
oriମାନବୀକରଣ
panਮਾਨਵੀਕਰਨ
tamஉருவகஅணி
telమానవీకరణం
urdتجسیم