Dictionaries | References

चमूरुः

   
Script: Devanagari

चमूरुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।   Ex. चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকৃষ্ণসার হরিণ
urdسمور , سانبھر , سامبر , شامبر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP