Dictionaries | References

चतुस्त्रिंशत्

   
Script: Devanagari

चतुस्त्रिंशत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
चतुस्—त्रिंशत्  f. f. (च॑त्°) 34 18; x, 55, 3">[RV. i, 162, 18; x, 55, 3] ; [VS.]

चतुस्त्रिंशत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  त्रिंशत्याधिकं चत्वारः अभिधेया।   Ex. मङ्गलस्य पार्श्वे चतुस्त्रिंशत् मेषाः सन्ति।
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  त्रिंशत् इत्यनेन चत्वारि इत्यस्य योजनेन प्राप्यमाणा सङ्ख्या।   Ex. विंशतिः इत्यनेन चतुर्दश इत्यस्य योजनफलं चतुस्त्रिंशत् इति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP