पत्रेण रचितं तत् क्रीडनकं यत् वायौ भ्रमति।
Ex. यावान् वायोः वेगः तावान् एव अस्याः चक्रिकायाः वेगः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वर्तुलाकारे भ्रमत् काष्ठादेः क्रीडनकम्।
Ex. बालकः चक्रिकया क्रीडति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)