Dictionaries | References

घृतम्

   
Script: Devanagari

घृतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्नेहमयं द्रव्यं यद् दुग्धाद् यः दधि प्राप्यते तं वह्निना ऊष्णीकृत्य प्राप्यते।   Ex. सः प्रतिदिनं घृतेन अक्ताः पोलिकाः खादन्ति।
HOLO COMPONENT OBJECT:
HOLO MEMBER COLLECTION:
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : हविः, जलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP