Dictionaries | References

गोपनम्

   { gōpanam }
Script: Devanagari

गोपनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
गोपनम् [gōpanam]   [गुप् भावे ल्युट्]
   Guarding, protecting; तदाहुः स्वस्य गोपनम् [Av.12.4.1.]
   hiding, concealing; उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः Udb.
   reviling, abuse.
   flurry, hurry, alarm.
   light, lustre.
   envy, jealousy.
   perplexity, confusion.
   ना protection.
   light, lustre.

गोपनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किमपि वस्तु कः अपि विचारः वा अन्यैः न ज्ञायेत इति हेतुना आचरणम्।   Ex. स्वजनेभ्यः किमपि गोपनं योग्यं नास्ति।
   see : रक्षणम्, तेजःपत्त्रम्, गोपनीयता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP