Dictionaries | References

गर्वः

   
Script: Devanagari

गर्वः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् वस्तुनः महत्तायाः कारणात् मनसि वर्तमानः भावः।   Ex. सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
ONTOLOGY:
संवेग (emotion)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अहङ्कारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP