Dictionaries | References

क्रोशमापनपाषाणः

   
Script: Devanagari

क्रोशमापनपाषाणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मार्गस्य पक्षे वर्तमानः पाषाणः यः विशिष्टात् स्थानात् तस्य स्थानस्य अन्तरं सूचयति।   Ex. क्रोशमापनपाषाणस्य अनुसारेण नगरम् इदानीं केवलं कोशद्वयं यावत् दूरे अस्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP