Dictionaries | References

क्रीडापत्रम्

   
Script: Devanagari

क्रीडापत्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्रिडापत्रैः क्रीडनम्।   Ex. कतिपयजनाः उद्याने क्रीडापत्रं क्रीडन्ति
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  समुपचितस्य कर्गजस्य आयताः सचित्राः खण्डाः ये क्रीडायाम् उपयुज्यन्ते।   Ex. क्रोधाविष्टः सः क्रीडापत्राणि अवापाटयत्।
MERO STUFF OBJECT:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
kanಇಸ್ಪೀಟಿನ ಎಲೆ
kasتاسہٕ پٔٹۍ
mniꯖꯋ꯭ꯥꯔ꯭ꯆꯦ
tamவிளையாடும் சீட்டு
urdتاش , کارڈ , گنجفہ , پتّہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP