Dictionaries | References

केशटः

   
Script: Devanagari

केशटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विष्णोः अभिधानम् ।   Ex. केशटस्य वर्णनं कोशे अस्ति
 noun  एकः पुरुषः ।   Ex. केशटस्य वर्णनं कथासरित्सागरे दृश्यते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP