लक्षद्वीपस्य काचित् नदी ।
Ex. ते कुह्वः तटे उपविश्य प्रकृत्याः सौन्दर्यम् आस्वादयन्तः सन्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अमावास्यायाः रात्रिः ।
Ex. तान्त्रिकाः कुहूं तन्त्रसिद्धये सुदिनं मन्यन्ते ।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
अमावास्यायाः अधिष्ठात्री देवता शक्तिः वा ।
Ex. तान्त्रिकः किह्वः उपासनां करोति ।
ONTOLOGY:
काल्पनिक प्राणी (Imaginary Creatures) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
पिकस्य ध्वनिः ।
Ex. आम्रवाटिका पिकस्य कुहू कुहू इति ध्वनिना प्रतिध्वन्यते ।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)