Dictionaries | References क कालनेमिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कालनेमिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun दैत्यविशेषः यः रावणस्य बान्धवः तथा च हनुमता घातितः। Ex. कालनेमिना हनुमतः वञ्चनार्थे साधुवेषः पर्यधार्यत। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benকালনেমী gujકાલનેમિ hinकालनेमि kanಕಾಲ್ನೇಮಿ kasکالنیمی kokकालनेमी malകാലനേമി marकालनेमी oriକାଳନେମୀ tamகாலநேமி telకాలనేమి urdکالنیمی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP