Dictionaries | References

कार्यालयम्

   
Script: Devanagari

कार्यालयम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्यार्थे आलयम् यत्र विशिष्टव्यापारस्य कार्यस्य वा व्यवस्थापनार्थे कर्मकराः उपविशन्ति।   Ex. सः प्रतिदिने कार्यालयं गच्छति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP