Dictionaries | References

सचिवालयः

   
Script: Devanagari

सचिवालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रशासकीयः विभागः यः अन्तर्राष्ट्रियाणां संस्थानां कृते प्रलेखानाम् सचिवस्य कार्याणां दायित्वं स्वीकरोति।   Ex. सचिवालयेन अधिसूचना चोद्यते।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
urdسکریڑیٹ , دبیرخانہ
 noun  तद् भवनं यस्मिन् कस्यापि राज्यस्य शासनस्य वा तथा च सचिवानां मन्त्रिणां तथा च विभागीयानां अधिकारिणां कार्यालयम् अस्ति।   Ex. अशोकः सचिवालये सचिवः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP