Dictionaries | References

कार्यशाला

   
Script: Devanagari

कार्यशाला

हिन्दी (hindi) WN | Hindi  Hindi |   | 
 noun  वह छोटा कार्यस्थल जहाँ निर्माण कार्य या कोई हस्तकर्म किया जाता है   Ex. वह कार्यशाला में एक छोटे से कृषि उपकरण के निर्माण में लगा है ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

कार्यशाला

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् लघु स्थानं यत्र कस्यापि वस्तुनः निर्माणकार्यं प्रचलति।   Ex. सः कार्यशालायां कस्यचित् कृषिसम्बद्धस्य उपकरणस्य निर्माणं करोति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तत् स्थानं यस्मिन् वस्तूनाम् उत्पादनं क्रियते।   Ex. अस्यां कार्यशालायां श्रमिकाः कर्मन्यासम् आचरन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् सम्मेलनं यस्मिन् शिक्षकाः विशेषज्ञाः वा जनसमूहेन सह विशिष्टे विषये विचारस्य आदानं प्रदानं च कुर्वन्ति ।   Ex. श्वः शाब्दबन्धः इति विषये एकदिवसीय कार्यशाला भविष्यति ।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP