Dictionaries | References

आरोहः

   
Script: Devanagari

आरोहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सङ्गीतशास्त्रे एकस्मात् स्वरात् अग्रीमं स्वरं यावत् आरोहणम्।   Ex. सा रे ग म प ध नि सा इत्यस्य क्रमशः उच्चारणम् आरोहः इत्युच्यते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  वेदान्तानुसारेण जीवात्मनः ऊर्ध्वगतिः ।   Ex. केवलं मानवाय एव आरोहस्य अधिकारः अस्ति
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  दर्शने तथा विज्ञाने कारणात् उत्पन्नं कार्यम् अथवा कस्यापि पदार्थस्य आरम्भिकावस्थया विकसितावस्थायां गमनस्य क्रिया ।   Ex. बीजस्य अङ्कुरणं तथा च अङ्कुरणस्य वृक्षः इति आरोहः वर्तते ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  फलितज्योतिषि ग्रहणस्य एकः विशेषः प्रकारः ।   Ex. भविष्यवेत्ता आरोहस्य विषये कथयति ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राचीने भारते उत्तरीयरूपेण उपयुज्यमानं पशुचर्म ।   Ex. प्राचीने सङ्ग्रहालये आरोहाः अपि सन्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : उत्सेधः, रोहकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP