Dictionaries | References

आबन्धः

   
Script: Devanagari

आबन्धः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।   Ex. तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP