Dictionaries | References
p

plough

   
Script: Latin

plough

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
oriପାଉଁଶ ଖେଳାଇ ହଳ କରିବା

plough

   Agric. नांगरणे, नांगरटी करणे
  पु. नांगर

plough

भौतिकशास्त्र  | English  Marathi |   | 

plough

साहित्य समीक्षा  | English  Marathi |   | 
  पु. खाचरंधा
   = plow

plough

कृषिशास्त्र | English  Marathi |   | 
  पु. नांगर

plough

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Plough,s.हलं, लांगलं, सी(शी)रः, हालः, गोदारणं;body of a p.’ निरीशं-षं; कुटकं, फालः, कृषकः;pole of a p.’ ईषा-शा, (लांग- -लीषा), लांगलदंडः;handle of a p.’ ईषा- -दंडः;furrow made by a p.’ सीता, लांगलपद्धतिf.; ‘p.-boyबालकर्षकः; ‘p.-gearहलसज्जा-उपकरणं; ‘p.-landसीत्यं, हल्यं, फालकृष्टं, हल्यक्षेत्रं; ‘p.- -manहालिकः, लांगलिन्m.,हलिन्m.लांग- -लिकः, सैरिकः, हलधरः-भृत्m.कृषकः, कर्षकः; ‘p.-shareकुशी, फालः, कृषकः. -v. i. कृष् 1 P, 6 U, भिद् 7 P, विदॄ 9 P or c., उत्कष् 1 P, (सद्यः सीरोत्कषणसुरभि me. 16). -v. i.हलं वह् c. or चल् c.
ROOTS:
हलंलांगलंसी(शी)रहालगोदारणंनिरीशंषंकुटकंफालकृषकईषाशालांगलीषालांगलदंडईषादंडसीतालांगलपद्धतिबालकर्षकहलसज्जाउपकरणंसीत्यंहल्यंफालकृष्टंहल्यक्षेत्रंहालिकलांगलिन्हलिन्लांगलिकसैरिकहलधरभृत्कृषककर्षककुशीफालकृषककृष्भिद्विदॄउत्कष्सद्यसीरोत्कषणसुरभिहलंवह्चल्
   -ed,a. कृष्ट, हल्य, सीत्य;twice, thrice, p.’ द्वि-त्रि-हल्य; ‘p. after sowingबीजा- -कृत, उप्तकृष्ट.
   -er,s.कर्षकः, हालिकः. -
ROOTS:
कर्षकहालिक
   ing,s.कर्षणं, उत्कर्षणं, भूमिदारणं.
ROOTS:
कर्षणंउत्कर्षणंभूमिदारणं

plough

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PLOUGH , s.हलं, लाङ्गलं, गोदारणं, सीरः, शीरः, हालः, गोकीलः,गोकिलः, कृन्तत्रं, कर्षणी, आकर्षणी, राधरङ्कः, कुन्तलः;
body of a plough,’ फालः, फलं, निरीशं, निरीषं, कूटकं;
‘the share,’ see ploughshare;
‘the pole or shaft,’ ईषा, ईशा, लाङ्गलदण्डः;
‘the yoke,’ युगं, कुशः;
pin of it,’ युगकीलकः;
tie of it,’ योक्तं, योत्रं, आबन्धः;
handle of a plough,’ ईषादण्डः, ईशादण्डः;
relating or belonging to a plough,’ हालिकः -की -कं, लाङ्ग-लिकः &c., सैरिकः -की -कं;
‘to hold, drive or follow the plough,’ लाङ्गलं or हलं ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or भृ or धृor वड् (c. 10. वाहयति -यितुं) or चल् (c. 10. चालयति -यितुं).
ROOTS:
हलंलाङ्गलंगोदारणंसीरशीरहालगोकीलगोकिलकृन्तत्रंकर्षणीआकर्षणीराधरङ्ककुन्तलफालफलंनिरीशंनिरीषंकूटकंईषाईशालाङ्गलदण्डयुगंकुशयुगकीलकयोक्तंयोत्रंआबन्धईषादण्डईशादण्डहालिककीकंलाङ्गलिकसैरिककंग्रह्गृह्लातिग्रहीतुंभृधृवड्वाहयतियितुंचल्चालयति
   
To PLOUGH , v. a.हलेन or लाङ्गलेन कृष् (c. 1. कर्षति, क्रष्टुं) or कर्षणंकृ, लाङ्गलेन भूमिं दॄ (c. 10. दारयति -यितुं) or भिद् (c. 7. भिनत्ति,भेत्तुं), हल् (c. 1. हलति -लितुं, c. 10. हलयति -यितुं), हलहतिं कृ,लाङ्गलहतिं कृ, हलहतं -तां कृ, हलकृष्टं -ष्टां कृ.
ROOTS:
हलेनलाङ्गलेनकृष्कर्षतिक्रष्टुंकर्षणंकृभूमिंदॄदारयतियितुंभिद्भिनत्तिभेत्तुंहल्हलतिलितुंहलयतिहलहतिंलाङ्गलहतिंहलहतंतांहलकृष्टंष्टां
   
To PLOUGH , v. n.
(drive a plough) लाङ्गलं or हलं वह् (c. 10. वाहयति -यितुं) or चल् (c. 10. चालयति -यितुं).
ROOTS:
लाङ्गलंहलंवह्वाहयतियितुंचल्चालयति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP