|
PLOUGH , s.हलं, लाङ्गलं, गोदारणं, सीरः, शीरः, हालः, गोकीलः,गोकिलः, कृन्तत्रं, कर्षणी, आकर्षणी, राधरङ्कः, कुन्तलः; ‘body of a plough,’ फालः, फलं, निरीशं, निरीषं, कूटकं; ‘the share,’ see ploughshare; ‘the pole or shaft,’ ईषा, ईशा, लाङ्गलदण्डः; ‘the yoke,’ युगं, कुशः; ‘pin of it,’ युगकीलकः; ‘tie of it,’ योक्तं, योत्रं, आबन्धः; ‘handle of a plough,’ ईषादण्डः, ईशादण्डः; ‘relating or belonging to a plough,’ हालिकः -की -कं, लाङ्ग-लिकः &c., सैरिकः -की -कं; ‘to hold, drive or follow the plough,’ लाङ्गलं or हलं ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or भृ or धृor वड् (c. 10. वाहयति -यितुं) or चल् (c. 10. चालयति -यितुं).
ROOTS: हलंलाङ्गलंगोदारणंसीरशीरहालगोकीलगोकिलकृन्तत्रंकर्षणीआकर्षणीराधरङ्ककुन्तलफालफलंनिरीशंनिरीषंकूटकंईषाईशालाङ्गलदण्डयुगंकुशयुगकीलकयोक्तंयोत्रंआबन्धईषादण्डईशादण्डहालिककीकंलाङ्गलिकसैरिककंग्रह्गृह्लातिग्रहीतुंभृधृवड्वाहयतियितुंचल्चालयति
To PLOUGH , v. a.हलेन or लाङ्गलेन कृष् (c. 1. कर्षति, क्रष्टुं) or कर्षणंकृ, लाङ्गलेन भूमिं दॄ (c. 10. दारयति -यितुं) or भिद् (c. 7. भिनत्ति,भेत्तुं), हल् (c. 1. हलति -लितुं, c. 10. हलयति -यितुं), हलहतिं कृ,लाङ्गलहतिं कृ, हलहतं -तां कृ, हलकृष्टं -ष्टां कृ.
ROOTS: हलेनलाङ्गलेनकृष्कर्षतिक्रष्टुंकर्षणंकृभूमिंदॄदारयतियितुंभिद्भिनत्तिभेत्तुंहल्हलतिलितुंहलयतिहलहतिंलाङ्गलहतिंहलहतंतांहलकृष्टंष्टां
To PLOUGH , v. n.
(drive a plough) लाङ्गलं or हलं वह् (c. 10. वाहयति -यितुं) or चल् (c. 10. चालयति -यितुं).
ROOTS: लाङ्गलंहलंवह्वाहयतियितुंचल्चालयति
|